सृष्टी च आस्तित्व
त्वमेव माता च भगिनी त्वमेव,
त्वमेव सखी च सहचरिणी त्वमेव,
त्वमेव स्नेहा च प्रीती त्वमेव,
त्वमेव हर्षा च स्वानंदी त्वमेव,
त्वमेव ग्रिश्मा च वर्षा त्वमेव्,
त्वमेव छाया च शितलम त्वमेव,|
त्वमेव अस्मिता च करुणा त्वमेव,
त्वमेव सरिका च संगीता त्वमेव,
त्वमेव लाजरी च माधूरी त्वमेव,
त्वमेव मोहिनी च कामिनी त्वमेव,
त्वमेव चेतना च स्मिता त्वमेव,
त्वमेव दुर्गा च रागिणी त्वमेव,
त्वमेव प्रेरणा च आभा त्वमेव,
त्वमेव शारदा च रचना तमेव,
त्वमेव गुरु च ज्योती त्वमेव,
त्वमेव सृष्टी च अस्तित्व त्वमेव….🙏
23.10.16
